वांछित मन्त्र चुनें

इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पातु॑ वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निःसृ॑जामि ॥११॥

मन्त्र उच्चारण
पद पाठ

इ॒न्द्र॒घो॒ष इती॑न्द्रघो॒षः। त्वा॒ वसु॑भि॒रिति॒ वसु॑ऽभिः। पु॒रस्ता॑त्। पा॒तु॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। त्वा॒। रु॒द्रैः। प॒श्चात्। पा॒तु॒। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। त्वा॒। पि॒तृभि॒रिति॑ पि॒तृऽभिः॑। द॒क्षि॒ण॒तः। पा॒तु॒। वि॒श्वक॒र्मेति॑ वि॒श्वऽक॑र्मा। त्वा॒। आ॒दि॒त्यैः। उ॒त्त॒र॒तः। पा॒तु॒। इ॒दम्। अ॒हम्। त॒प्तम्। वाः। ब॒हि॒र्धेति॑ बहिः॒ऽधा। य॒ज्ञात्। निः। सृ॒जा॒मि॒ ॥११॥

यजुर्वेद » अध्याय:5» मन्त्र:11


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर वह कैसा और कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे विद्वान् मनुष्यो ! जैसे (प्रचेताः) उत्तम ज्ञानयुक्त (इन्द्रघोषः) परमात्मा, वेदविद्या और बिजुली का घोष अर्थात् शब्द, अर्थ और सम्बन्धों के बोधवाला (विश्वकर्मा) सब कर्मवाला मैं (यज्ञात्) पढ़ना-पढ़ाना वा होमरूप यज्ञ से (इदम्) आभ्यन्तर में रहनेवाले (तप्तम्) तप्त जल (बहिर्धा) बाहर धारण होनेवाले शीतल (वाः) जल को (निःसृजामि) सम्पादन करता वा निःक्षेप करता हूँ, वैसे आप भी कीजिये। जो (वसुभिः) अग्नि आदि पदार्थ वा चौबीस वर्ष ब्रह्मचर्य्य किये हुए मनुष्यों के साथ वर्त्तमान (इन्द्रघोषः) परमेश्वर, जीव और बिजुली के अनेक शब्द सम्बन्धी वाणी है, उसको (पुरस्तात्) पूर्वदेश से जैसे मैं रक्षा करता हूँ, वैसे आप भी (पातु) रक्षा करो जो (रुद्रैः) प्राण वा चवालीस वर्ष ब्रह्मचर्य्य किये हुये विद्वानों के साथ वर्त्तमान (प्रचेताः) उत्तम ज्ञान करनेवाली वाणी है, उसको (पश्चात्) पश्चिम देश से रक्षा करता हूँ, वैसे आप भी (पातु) रक्षा करें। जो (पितृभिः) ज्ञानी वा ऋतुओं के साथ वर्त्तमान (मनोजवाः) मन के समान वेगवाली वाणी है, उसका (दक्षिणतः) दक्षिण देश से पालन करता हूँ, वैसे आप भी (पातु) रक्षा करें। जो (आदित्यैः) बारह महीनों वा अड़तालीस वर्ष ब्रह्मचर्य्य किये हुए विद्वानों के साथ वर्त्तमान (विश्वकर्मा) सब कर्मयुक्त वाणी है, उसकी (उत्तरतः) उत्तर देश से पालन करता हूँ, वैसे आप भी (पातु) रक्षा करें ॥११॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि जो वसु, रुद्र, आदित्य और पितरों से सेवन की हुई वा यज्ञ को सिद्ध करनेवाली वाणी वा जल को विद्या वा उत्तम क्रिया से सेवन करके निरन्तर शुद्ध तथा निर्मल करें ॥११॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः स सा कीदृशीत्युपदिश्यते ॥

अन्वय:

(इन्द्रघोषः) इन्द्रस्य परमेश्वरस्य वेदाख्याया विद्युतो वा घोषो विविधशब्दार्थसम्बन्धो यस्य यस्या वा स सा वा वाक्। घोष इति वाङ्नामसु पठितम्। (निघं०१.११) (त्वा) त्वाम् तां वाचं वा (वसुभिः) अग्न्यादिभिः कृतचतुर्विंशतिवर्षब्रह्मचर्य्यैर्वा सह वर्त्तमाना (पुरस्तात्) पूर्वस्मात् (पातु) रक्षतु (प्रचेताः) या प्रकृष्टविज्ञाना, यया प्रकृष्टतया चेतन्ति संजानन्ति सा (त्वा) त्वाम् तां वा (रुद्रैः) या प्राणैः कृतचतुश्चत्वारिंशद्वर्षब्रह्मचर्यैः सह वा वर्त्तते स सा वा (पश्चात्) पश्चिमदेशात् (पातु) पालयतु (मनोजवाः) मनोवज्जवो वेगो यस्य यस्याः स सा वा (त्वा) त्वां तां वा (पितृभिः) ज्ञानिभिर्ऋतुभिर्वा। ते वा एत ऋतवः। (शत०२.१.३.२) अनेन पितृशब्दादृतवोऽपि गृह्यन्ते। पितर इति पदनामसु पठितम्। (निघं०५.५) अनेन ज्ञानवन्तो मनुष्या गृह्यन्ते (दक्षिणतः) दक्षिणदेशात् (पातु) रक्षतु (विश्वकर्मा) विश्वानि सर्वाणि कर्माणि यस्या यस्य वा सा वाक्, स विद्वान् वा (त्वा) त्वां तां वा (आदित्यैः) संवत्सरस्य मासैः कृताष्टाचत्वारिंशद्वर्षब्रह्मचर्य्यैः सह वा वर्त्तमाना (उत्तरतः) उत्तरस्थाद्देशात् (पातु) (इदम्) अन्तःस्थमुदकम् ॥ इदमित्युदकनामसु पठितम्। (निघं०१.१२) (अहम्) (तप्तम्) धर्मेणाध्यनाध्यापनश्रमेण वा संतप्तम् (वाः) बाह्यमुदकम्। वा इत्युदकनामसु पठितम्। (निघं०१.१२) (बहिर्धा) वा बहिर्बाह्ये देशे धरति शब्दान् सा (यज्ञात्) अध्ययनाध्यापनाद्धोमलक्षणाद्वा (निः) नितराम् (सृजामि) सम्पद्ये प्रक्षिपामि वा। अयं मन्त्रः (शत०३.५.२.४-८) व्याख्यातः ॥११॥

पदार्थान्वयभाषाः - हे मनुष्या ! यथा प्रचेता इन्द्रघोषो विश्वकर्माहं यज्ञादिदमन्तस्थमुदकं तप्तं बहिर्धा वर्त्तमानं शीतलं उदकं च निःसृजामि, तथा या वसुभिः सह वर्त्तमानेन्द्रघोषो वागस्ति तां पुरस्ताद् रक्षामि तथा भवानपि पातु। या रुद्रैः सह वर्त्तमाना प्रचेता वागस्ति तां पश्चात् पालयामि तथा भवानपि पातु। या पितृभिः सह वर्त्तमाना मनोजवा वागस्ति तां दक्षिणतोऽवामि तथा भवानपि पातु। या आदित्यैः सह वर्त्तमाना वागस्ति तामुत्तरतो रक्षामि तथा भवानपि पातु ॥११॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्वसुरुद्रादित्यपितृभिः सेवितां यज्ञाधिकृतां वाचमुदकं च विद्यया सत्क्रियया सह सेवित्वा शुद्धं निर्मलं च सततं भावनीयम् ॥११॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. वसू- अग्नी इत्यादी पदार्थ किंवा चोवीस वर्षे ब्रह्मचर्य पाळून माणसाजवळ वर्तमान असलेली वाणी रुद्र-प्राण किंवा चव्वेचाळीस वर्षे ब्रह्मचर्य पाळून विद्वानाची वाणी, पितर-ज्ञानी किंवा ऋतूंबरोबर वर्तमान असलेली वाणी, आदित्य- बारा महिने किंवा अठ्ठेचाळिस वर्षे ब्रह्मचर्य पालन करणारी वाणी मनोज वा ः- मनाप्रमाणे वेगवान वाणी, विश्वकर्मा-सर्व कर्मयुक्त वाणी व यज्ञाने सिद्ध करणारी वाणी जाणवी जलाचे सेवन करावे. विद्येने व उत्तम क्रियेने विद्युतचा अंगीकार करावा.